1 to 50 Counting in Sanskrit

1 to 50 Counting in Sanskrit – इस पोस्ट में हम एक से पचास तक संस्कृत में काउंटिंग जानेंगे। तो आए जानते है 1 से 50 तक गिनती संस्कृत में। 

1. एकम् (ekam) – One (एक)

2. द्वे (dve) – Two (दो)

3. त्रीणि (trīṇi) – Three (तीन)

4. चत्वारि (chatvāri) – Four (चार)

5. पञ्च (pañca) – Five (पाँच)

6. षट् (ṣaṭ) – Six (छह)

7. सप्त (sapta) – Seven (सात)

8. अष्ट (aṣṭa) – Eight (आठ)

9. नव (nava) – Nine (नौ)

10. दश (daśa) – Ten (दस)

11. एकादश (ekādaśa) – Eleven (ग्यारह)

12. द्वादश (dvādaśa) – Twelve (बारह)

13. त्रयोदश (trayodaśa) – Thirteen (तेरह)

14. चतुर्दश (caturdaśa) – Fourteen (चौदह)

15. पञ्चदश (pañcadaśa) – Fifteen (पंद्रह)

16. षोडश (ṣoḍaśa) – Sixteen (सोलह)

17. सप्तदश (saptadaśa) – Seventeen (सत्रह)

18. अष्टादश (aṣṭādaśa) – Eighteen (अठारह)

19. एकोनविंशति (ekonaviṁśati) – Nineteen (उन्नीस)

20. विंशति (viṁśati) – Twenty (बीस)

21. एकविंशति (ekaviṁśati) – Twenty-one (इक्कीस)

22. द्वाविंशति (dvāviṁśati) – Twenty-two (बाईस)

23. त्रयोविंशति (trayoviṁśati) – Twenty-three (तेईस)

24. चतुर्विंशति (caturviṁśati) – Twenty-four (चौबीस)

25. पञ्चविंशति (pañcaviṁśati) – Twenty-five (पच्चीस)

26. षट्विंशति (ṣaṭviṁśati) – Twenty-six (छब्बीस)

27. सप्तविंशति (saptaviṁśati) – Twenty-seven (सत्ताईस)

28. अष्टाविंशति (aṣṭāviṁśati) – Twenty-eight (अट्ठाईस)

29. एकोनत्रिंशत् (ekonatriṁśat) – Twenty-nine (उनतीस)

30. त्रिंशत् (triṁśat) – Thirty (तीस)

31. एकत्रिंशत् (ekatriṁśat) – Thirty-one (इकतीस)

32. द्वात्रिंशत् (dvātriṁśat) – Thirty-two (बत्तीस)

33. त्रयस्त्रिंशत् (trayastriṁśat) – Thirty-three (तैंतीस)

34. चतुस्त्रिंशत् (caturstriṁśat) – Thirty-four (चौंतीस)

35. पञ्चत्रिंशत् (pañca triṁśat) – Thirty-five (पैंतीस)

36. षट्त्रिंशत् (ṣaṭtriṁśat) – Thirty-six (छत्तीस)

37. सप्तत्रिंशत् (saptatriṁśat) – Thirty-seven (सैंतीस)

38. अष्टत्रिंशत् (aṣṭatriṁśat) – Thirty-eight (अड़तीस)

39. एकोनचत्वारिंशत् (ekonachatvāriṁśat) – Thirty-nine (उनचालीस)

40. चत्वारिंशत् (chatvāriṁśat) – Forty (चालीस)

41. एकचत्वारिंशत् (ekachatvāriṁśat) – Forty-one (इकतालीस)

42. द्वाचत्वारिंशत् (dvāchatvāriṁśat) – Forty-two (बयालीस)

43. त्रिचत्वारिंशत् (trichatvāriṁśat) – Forty-three (तैंतालीस)

44. चतुर्चत्वारिंशत् (caturchatvāriṁśat) – Forty-four (चौवालीस)

45. पञ्चचत्वारिंशत् (pañcachatvāriṁśat) – Forty-five (पैंतालीस)

46. षट्चत्वारिंशत् (ṣaṭchatvāriṁśat) – Forty-six (छयालीस)

47. सप्तचत्वारिंशत् (saptachatvāriṁśat) – Forty-seven (सत्तालीस)

48. अष्टचत्वारिंशत् (aṣṭachatvāriṁśat) – Forty-eight (अट्ठासी)

49. एकोनपञ्चाशत् (ekonapañcāśat) – Forty-nine (उनचास)

50. पञ्चाशत् (pañcāśat) – Fifty (पचास)

Leave a Comment