1 to 50 Counting in Sanskrit – इस पोस्ट में हम एक से पचास तक संस्कृत में काउंटिंग जानेंगे। तो आए जानते है 1 से 50 तक गिनती संस्कृत में।
1. एकम् (ekam) – One (एक)
2. द्वे (dve) – Two (दो)
3. त्रीणि (trīṇi) – Three (तीन)
4. चत्वारि (chatvāri) – Four (चार)
5. पञ्च (pañca) – Five (पाँच)
6. षट् (ṣaṭ) – Six (छह)
7. सप्त (sapta) – Seven (सात)
8. अष्ट (aṣṭa) – Eight (आठ)
9. नव (nava) – Nine (नौ)
10. दश (daśa) – Ten (दस)
11. एकादश (ekādaśa) – Eleven (ग्यारह)
12. द्वादश (dvādaśa) – Twelve (बारह)
13. त्रयोदश (trayodaśa) – Thirteen (तेरह)
14. चतुर्दश (caturdaśa) – Fourteen (चौदह)
15. पञ्चदश (pañcadaśa) – Fifteen (पंद्रह)
16. षोडश (ṣoḍaśa) – Sixteen (सोलह)
17. सप्तदश (saptadaśa) – Seventeen (सत्रह)
18. अष्टादश (aṣṭādaśa) – Eighteen (अठारह)
19. एकोनविंशति (ekonaviṁśati) – Nineteen (उन्नीस)
20. विंशति (viṁśati) – Twenty (बीस)
21. एकविंशति (ekaviṁśati) – Twenty-one (इक्कीस)
22. द्वाविंशति (dvāviṁśati) – Twenty-two (बाईस)
23. त्रयोविंशति (trayoviṁśati) – Twenty-three (तेईस)
24. चतुर्विंशति (caturviṁśati) – Twenty-four (चौबीस)
25. पञ्चविंशति (pañcaviṁśati) – Twenty-five (पच्चीस)
26. षट्विंशति (ṣaṭviṁśati) – Twenty-six (छब्बीस)
27. सप्तविंशति (saptaviṁśati) – Twenty-seven (सत्ताईस)
28. अष्टाविंशति (aṣṭāviṁśati) – Twenty-eight (अट्ठाईस)
29. एकोनत्रिंशत् (ekonatriṁśat) – Twenty-nine (उनतीस)
30. त्रिंशत् (triṁśat) – Thirty (तीस)
31. एकत्रिंशत् (ekatriṁśat) – Thirty-one (इकतीस)
32. द्वात्रिंशत् (dvātriṁśat) – Thirty-two (बत्तीस)
33. त्रयस्त्रिंशत् (trayastriṁśat) – Thirty-three (तैंतीस)
34. चतुस्त्रिंशत् (caturstriṁśat) – Thirty-four (चौंतीस)
35. पञ्चत्रिंशत् (pañca triṁśat) – Thirty-five (पैंतीस)
36. षट्त्रिंशत् (ṣaṭtriṁśat) – Thirty-six (छत्तीस)
37. सप्तत्रिंशत् (saptatriṁśat) – Thirty-seven (सैंतीस)
38. अष्टत्रिंशत् (aṣṭatriṁśat) – Thirty-eight (अड़तीस)
39. एकोनचत्वारिंशत् (ekonachatvāriṁśat) – Thirty-nine (उनचालीस)
40. चत्वारिंशत् (chatvāriṁśat) – Forty (चालीस)
41. एकचत्वारिंशत् (ekachatvāriṁśat) – Forty-one (इकतालीस)
42. द्वाचत्वारिंशत् (dvāchatvāriṁśat) – Forty-two (बयालीस)
43. त्रिचत्वारिंशत् (trichatvāriṁśat) – Forty-three (तैंतालीस)
44. चतुर्चत्वारिंशत् (caturchatvāriṁśat) – Forty-four (चौवालीस)
45. पञ्चचत्वारिंशत् (pañcachatvāriṁśat) – Forty-five (पैंतालीस)
46. षट्चत्वारिंशत् (ṣaṭchatvāriṁśat) – Forty-six (छयालीस)
47. सप्तचत्वारिंशत् (saptachatvāriṁśat) – Forty-seven (सत्तालीस)
48. अष्टचत्वारिंशत् (aṣṭachatvāriṁśat) – Forty-eight (अट्ठासी)
49. एकोनपञ्चाशत् (ekonapañcāśat) – Forty-nine (उनचास)
50. पञ्चाशत् (pañcāśat) – Fifty (पचास)